Declension table of ?saṃsaṅgin

Deva

MasculineSingularDualPlural
Nominativesaṃsaṅgī saṃsaṅginau saṃsaṅginaḥ
Vocativesaṃsaṅgin saṃsaṅginau saṃsaṅginaḥ
Accusativesaṃsaṅginam saṃsaṅginau saṃsaṅginaḥ
Instrumentalsaṃsaṅginā saṃsaṅgibhyām saṃsaṅgibhiḥ
Dativesaṃsaṅgine saṃsaṅgibhyām saṃsaṅgibhyaḥ
Ablativesaṃsaṅginaḥ saṃsaṅgibhyām saṃsaṅgibhyaḥ
Genitivesaṃsaṅginaḥ saṃsaṅginoḥ saṃsaṅginām
Locativesaṃsaṅgini saṃsaṅginoḥ saṃsaṅgiṣu

Compound saṃsaṅgi -

Adverb -saṃsaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria