Declension table of ?saṃsaṅga

Deva

MasculineSingularDualPlural
Nominativesaṃsaṅgaḥ saṃsaṅgau saṃsaṅgāḥ
Vocativesaṃsaṅga saṃsaṅgau saṃsaṅgāḥ
Accusativesaṃsaṅgam saṃsaṅgau saṃsaṅgān
Instrumentalsaṃsaṅgena saṃsaṅgābhyām saṃsaṅgaiḥ saṃsaṅgebhiḥ
Dativesaṃsaṅgāya saṃsaṅgābhyām saṃsaṅgebhyaḥ
Ablativesaṃsaṅgāt saṃsaṅgābhyām saṃsaṅgebhyaḥ
Genitivesaṃsaṅgasya saṃsaṅgayoḥ saṃsaṅgānām
Locativesaṃsaṅge saṃsaṅgayoḥ saṃsaṅgeṣu

Compound saṃsaṅga -

Adverb -saṃsaṅgam -saṃsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria