Declension table of ?saṃsadā

Deva

FeminineSingularDualPlural
Nominativesaṃsadā saṃsade saṃsadāḥ
Vocativesaṃsade saṃsade saṃsadāḥ
Accusativesaṃsadām saṃsade saṃsadāḥ
Instrumentalsaṃsadayā saṃsadābhyām saṃsadābhiḥ
Dativesaṃsadāyai saṃsadābhyām saṃsadābhyaḥ
Ablativesaṃsadāyāḥ saṃsadābhyām saṃsadābhyaḥ
Genitivesaṃsadāyāḥ saṃsadayoḥ saṃsadānām
Locativesaṃsadāyām saṃsadayoḥ saṃsadāsu

Adverb -saṃsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria