Declension table of ?saṃsāritva

Deva

NeuterSingularDualPlural
Nominativesaṃsāritvam saṃsāritve saṃsāritvāni
Vocativesaṃsāritva saṃsāritve saṃsāritvāni
Accusativesaṃsāritvam saṃsāritve saṃsāritvāni
Instrumentalsaṃsāritvena saṃsāritvābhyām saṃsāritvaiḥ
Dativesaṃsāritvāya saṃsāritvābhyām saṃsāritvebhyaḥ
Ablativesaṃsāritvāt saṃsāritvābhyām saṃsāritvebhyaḥ
Genitivesaṃsāritvasya saṃsāritvayoḥ saṃsāritvānām
Locativesaṃsāritve saṃsāritvayoḥ saṃsāritveṣu

Compound saṃsāritva -

Adverb -saṃsāritvam -saṃsāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria