Declension table of ?saṃsārin

Deva

NeuterSingularDualPlural
Nominativesaṃsāri saṃsāriṇī saṃsārīṇi
Vocativesaṃsārin saṃsāri saṃsāriṇī saṃsārīṇi
Accusativesaṃsāri saṃsāriṇī saṃsārīṇi
Instrumentalsaṃsāriṇā saṃsāribhyām saṃsāribhiḥ
Dativesaṃsāriṇe saṃsāribhyām saṃsāribhyaḥ
Ablativesaṃsāriṇaḥ saṃsāribhyām saṃsāribhyaḥ
Genitivesaṃsāriṇaḥ saṃsāriṇoḥ saṃsāriṇām
Locativesaṃsāriṇi saṃsāriṇoḥ saṃsāriṣu

Compound saṃsāri -

Adverb -saṃsāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria