Declension table of ?saṃsārin

Deva

MasculineSingularDualPlural
Nominativesaṃsārī saṃsāriṇau saṃsāriṇaḥ
Vocativesaṃsārin saṃsāriṇau saṃsāriṇaḥ
Accusativesaṃsāriṇam saṃsāriṇau saṃsāriṇaḥ
Instrumentalsaṃsāriṇā saṃsāribhyām saṃsāribhiḥ
Dativesaṃsāriṇe saṃsāribhyām saṃsāribhyaḥ
Ablativesaṃsāriṇaḥ saṃsāribhyām saṃsāribhyaḥ
Genitivesaṃsāriṇaḥ saṃsāriṇoḥ saṃsāriṇām
Locativesaṃsāriṇi saṃsāriṇoḥ saṃsāriṣu

Compound saṃsāri -

Adverb -saṃsāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria