Declension table of ?saṃsāraśrāntacittā

Deva

FeminineSingularDualPlural
Nominativesaṃsāraśrāntacittā saṃsāraśrāntacitte saṃsāraśrāntacittāḥ
Vocativesaṃsāraśrāntacitte saṃsāraśrāntacitte saṃsāraśrāntacittāḥ
Accusativesaṃsāraśrāntacittām saṃsāraśrāntacitte saṃsāraśrāntacittāḥ
Instrumentalsaṃsāraśrāntacittayā saṃsāraśrāntacittābhyām saṃsāraśrāntacittābhiḥ
Dativesaṃsāraśrāntacittāyai saṃsāraśrāntacittābhyām saṃsāraśrāntacittābhyaḥ
Ablativesaṃsāraśrāntacittāyāḥ saṃsāraśrāntacittābhyām saṃsāraśrāntacittābhyaḥ
Genitivesaṃsāraśrāntacittāyāḥ saṃsāraśrāntacittayoḥ saṃsāraśrāntacittānām
Locativesaṃsāraśrāntacittāyām saṃsāraśrāntacittayoḥ saṃsāraśrāntacittāsu

Adverb -saṃsāraśrāntacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria