Declension table of ?saṃsāraviṭapāṅkura

Deva

MasculineSingularDualPlural
Nominativesaṃsāraviṭapāṅkuraḥ saṃsāraviṭapāṅkurau saṃsāraviṭapāṅkurāḥ
Vocativesaṃsāraviṭapāṅkura saṃsāraviṭapāṅkurau saṃsāraviṭapāṅkurāḥ
Accusativesaṃsāraviṭapāṅkuram saṃsāraviṭapāṅkurau saṃsāraviṭapāṅkurān
Instrumentalsaṃsāraviṭapāṅkureṇa saṃsāraviṭapāṅkurābhyām saṃsāraviṭapāṅkuraiḥ saṃsāraviṭapāṅkurebhiḥ
Dativesaṃsāraviṭapāṅkurāya saṃsāraviṭapāṅkurābhyām saṃsāraviṭapāṅkurebhyaḥ
Ablativesaṃsāraviṭapāṅkurāt saṃsāraviṭapāṅkurābhyām saṃsāraviṭapāṅkurebhyaḥ
Genitivesaṃsāraviṭapāṅkurasya saṃsāraviṭapāṅkurayoḥ saṃsāraviṭapāṅkurāṇām
Locativesaṃsāraviṭapāṅkure saṃsāraviṭapāṅkurayoḥ saṃsāraviṭapāṅkureṣu

Compound saṃsāraviṭapāṅkura -

Adverb -saṃsāraviṭapāṅkuram -saṃsāraviṭapāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria