Declension table of ?saṃsāraviṣavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesaṃsāraviṣavṛkṣaḥ saṃsāraviṣavṛkṣau saṃsāraviṣavṛkṣāḥ
Vocativesaṃsāraviṣavṛkṣa saṃsāraviṣavṛkṣau saṃsāraviṣavṛkṣāḥ
Accusativesaṃsāraviṣavṛkṣam saṃsāraviṣavṛkṣau saṃsāraviṣavṛkṣān
Instrumentalsaṃsāraviṣavṛkṣeṇa saṃsāraviṣavṛkṣābhyām saṃsāraviṣavṛkṣaiḥ saṃsāraviṣavṛkṣebhiḥ
Dativesaṃsāraviṣavṛkṣāya saṃsāraviṣavṛkṣābhyām saṃsāraviṣavṛkṣebhyaḥ
Ablativesaṃsāraviṣavṛkṣāt saṃsāraviṣavṛkṣābhyām saṃsāraviṣavṛkṣebhyaḥ
Genitivesaṃsāraviṣavṛkṣasya saṃsāraviṣavṛkṣayoḥ saṃsāraviṣavṛkṣāṇām
Locativesaṃsāraviṣavṛkṣe saṃsāraviṣavṛkṣayoḥ saṃsāraviṣavṛkṣeṣu

Compound saṃsāraviṣavṛkṣa -

Adverb -saṃsāraviṣavṛkṣam -saṃsāraviṣavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria