Declension table of ?saṃsāravat

Deva

MasculineSingularDualPlural
Nominativesaṃsāravān saṃsāravantau saṃsāravantaḥ
Vocativesaṃsāravan saṃsāravantau saṃsāravantaḥ
Accusativesaṃsāravantam saṃsāravantau saṃsāravataḥ
Instrumentalsaṃsāravatā saṃsāravadbhyām saṃsāravadbhiḥ
Dativesaṃsāravate saṃsāravadbhyām saṃsāravadbhyaḥ
Ablativesaṃsāravataḥ saṃsāravadbhyām saṃsāravadbhyaḥ
Genitivesaṃsāravataḥ saṃsāravatoḥ saṃsāravatām
Locativesaṃsāravati saṃsāravatoḥ saṃsāravatsu

Compound saṃsāravat -

Adverb -saṃsāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria