Declension table of ?saṃsāravartman

Deva

NeuterSingularDualPlural
Nominativesaṃsāravartma saṃsāravartmanī saṃsāravartmāni
Vocativesaṃsāravartman saṃsāravartma saṃsāravartmanī saṃsāravartmāni
Accusativesaṃsāravartma saṃsāravartmanī saṃsāravartmāni
Instrumentalsaṃsāravartmanā saṃsāravartmabhyām saṃsāravartmabhiḥ
Dativesaṃsāravartmane saṃsāravartmabhyām saṃsāravartmabhyaḥ
Ablativesaṃsāravartmanaḥ saṃsāravartmabhyām saṃsāravartmabhyaḥ
Genitivesaṃsāravartmanaḥ saṃsāravartmanoḥ saṃsāravartmanām
Locativesaṃsāravartmani saṃsāravartmanoḥ saṃsāravartmasu

Compound saṃsāravartma -

Adverb -saṃsāravartma -saṃsāravartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria