Declension table of ?saṃsāravana

Deva

NeuterSingularDualPlural
Nominativesaṃsāravanam saṃsāravane saṃsāravanāni
Vocativesaṃsāravana saṃsāravane saṃsāravanāni
Accusativesaṃsāravanam saṃsāravane saṃsāravanāni
Instrumentalsaṃsāravanena saṃsāravanābhyām saṃsāravanaiḥ
Dativesaṃsāravanāya saṃsāravanābhyām saṃsāravanebhyaḥ
Ablativesaṃsāravanāt saṃsāravanābhyām saṃsāravanebhyaḥ
Genitivesaṃsāravanasya saṃsāravanayoḥ saṃsāravanānām
Locativesaṃsāravane saṃsāravanayoḥ saṃsāravaneṣu

Compound saṃsāravana -

Adverb -saṃsāravanam -saṃsāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria