Declension table of ?saṃsāravṛkṣa

Deva

MasculineSingularDualPlural
Nominativesaṃsāravṛkṣaḥ saṃsāravṛkṣau saṃsāravṛkṣāḥ
Vocativesaṃsāravṛkṣa saṃsāravṛkṣau saṃsāravṛkṣāḥ
Accusativesaṃsāravṛkṣam saṃsāravṛkṣau saṃsāravṛkṣān
Instrumentalsaṃsāravṛkṣeṇa saṃsāravṛkṣābhyām saṃsāravṛkṣaiḥ saṃsāravṛkṣebhiḥ
Dativesaṃsāravṛkṣāya saṃsāravṛkṣābhyām saṃsāravṛkṣebhyaḥ
Ablativesaṃsāravṛkṣāt saṃsāravṛkṣābhyām saṃsāravṛkṣebhyaḥ
Genitivesaṃsāravṛkṣasya saṃsāravṛkṣayoḥ saṃsāravṛkṣāṇām
Locativesaṃsāravṛkṣe saṃsāravṛkṣayoḥ saṃsāravṛkṣeṣu

Compound saṃsāravṛkṣa -

Adverb -saṃsāravṛkṣam -saṃsāravṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria