Declension table of ?saṃsārataraṇī

Deva

FeminineSingularDualPlural
Nominativesaṃsārataraṇī saṃsārataraṇyau saṃsārataraṇyaḥ
Vocativesaṃsārataraṇi saṃsārataraṇyau saṃsārataraṇyaḥ
Accusativesaṃsārataraṇīm saṃsārataraṇyau saṃsārataraṇīḥ
Instrumentalsaṃsārataraṇyā saṃsārataraṇībhyām saṃsārataraṇībhiḥ
Dativesaṃsārataraṇyai saṃsārataraṇībhyām saṃsārataraṇībhyaḥ
Ablativesaṃsārataraṇyāḥ saṃsārataraṇībhyām saṃsārataraṇībhyaḥ
Genitivesaṃsārataraṇyāḥ saṃsārataraṇyoḥ saṃsārataraṇīnām
Locativesaṃsārataraṇyām saṃsārataraṇyoḥ saṃsārataraṇīṣu

Compound saṃsārataraṇi - saṃsārataraṇī -

Adverb -saṃsārataraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria