Declension table of ?saṃsārataraṇi

Deva

FeminineSingularDualPlural
Nominativesaṃsārataraṇiḥ saṃsārataraṇī saṃsārataraṇayaḥ
Vocativesaṃsārataraṇe saṃsārataraṇī saṃsārataraṇayaḥ
Accusativesaṃsārataraṇim saṃsārataraṇī saṃsārataraṇīḥ
Instrumentalsaṃsārataraṇyā saṃsārataraṇibhyām saṃsārataraṇibhiḥ
Dativesaṃsārataraṇyai saṃsārataraṇaye saṃsārataraṇibhyām saṃsārataraṇibhyaḥ
Ablativesaṃsārataraṇyāḥ saṃsārataraṇeḥ saṃsārataraṇibhyām saṃsārataraṇibhyaḥ
Genitivesaṃsārataraṇyāḥ saṃsārataraṇeḥ saṃsārataraṇyoḥ saṃsārataraṇīnām
Locativesaṃsārataraṇyām saṃsārataraṇau saṃsārataraṇyoḥ saṃsārataraṇiṣu

Compound saṃsārataraṇi -

Adverb -saṃsārataraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria