Declension table of ?saṃsārasukha

Deva

NeuterSingularDualPlural
Nominativesaṃsārasukham saṃsārasukhe saṃsārasukhāni
Vocativesaṃsārasukha saṃsārasukhe saṃsārasukhāni
Accusativesaṃsārasukham saṃsārasukhe saṃsārasukhāni
Instrumentalsaṃsārasukhena saṃsārasukhābhyām saṃsārasukhaiḥ
Dativesaṃsārasukhāya saṃsārasukhābhyām saṃsārasukhebhyaḥ
Ablativesaṃsārasukhāt saṃsārasukhābhyām saṃsārasukhebhyaḥ
Genitivesaṃsārasukhasya saṃsārasukhayoḥ saṃsārasukhānām
Locativesaṃsārasukhe saṃsārasukhayoḥ saṃsārasukheṣu

Compound saṃsārasukha -

Adverb -saṃsārasukham -saṃsārasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria