Declension table of ?saṃsārasamudra

Deva

MasculineSingularDualPlural
Nominativesaṃsārasamudraḥ saṃsārasamudrau saṃsārasamudrāḥ
Vocativesaṃsārasamudra saṃsārasamudrau saṃsārasamudrāḥ
Accusativesaṃsārasamudram saṃsārasamudrau saṃsārasamudrān
Instrumentalsaṃsārasamudreṇa saṃsārasamudrābhyām saṃsārasamudraiḥ saṃsārasamudrebhiḥ
Dativesaṃsārasamudrāya saṃsārasamudrābhyām saṃsārasamudrebhyaḥ
Ablativesaṃsārasamudrāt saṃsārasamudrābhyām saṃsārasamudrebhyaḥ
Genitivesaṃsārasamudrasya saṃsārasamudrayoḥ saṃsārasamudrāṇām
Locativesaṃsārasamudre saṃsārasamudrayoḥ saṃsārasamudreṣu

Compound saṃsārasamudra -

Adverb -saṃsārasamudram -saṃsārasamudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria