Declension table of ?saṃsārasārathi

Deva

MasculineSingularDualPlural
Nominativesaṃsārasārathiḥ saṃsārasārathī saṃsārasārathayaḥ
Vocativesaṃsārasārathe saṃsārasārathī saṃsārasārathayaḥ
Accusativesaṃsārasārathim saṃsārasārathī saṃsārasārathīn
Instrumentalsaṃsārasārathinā saṃsārasārathibhyām saṃsārasārathibhiḥ
Dativesaṃsārasārathaye saṃsārasārathibhyām saṃsārasārathibhyaḥ
Ablativesaṃsārasāratheḥ saṃsārasārathibhyām saṃsārasārathibhyaḥ
Genitivesaṃsārasāratheḥ saṃsārasārathyoḥ saṃsārasārathīnām
Locativesaṃsārasārathau saṃsārasārathyoḥ saṃsārasārathiṣu

Compound saṃsārasārathi -

Adverb -saṃsārasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria