Declension table of saṃsārasāra

Deva

MasculineSingularDualPlural
Nominativesaṃsārasāraḥ saṃsārasārau saṃsārasārāḥ
Vocativesaṃsārasāra saṃsārasārau saṃsārasārāḥ
Accusativesaṃsārasāram saṃsārasārau saṃsārasārān
Instrumentalsaṃsārasāreṇa saṃsārasārābhyām saṃsārasāraiḥ saṃsārasārebhiḥ
Dativesaṃsārasārāya saṃsārasārābhyām saṃsārasārebhyaḥ
Ablativesaṃsārasārāt saṃsārasārābhyām saṃsārasārebhyaḥ
Genitivesaṃsārasārasya saṃsārasārayoḥ saṃsārasārāṇām
Locativesaṃsārasāre saṃsārasārayoḥ saṃsārasāreṣu

Compound saṃsārasāra -

Adverb -saṃsārasāram -saṃsārasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria