Declension table of ?saṃsārapatha

Deva

MasculineSingularDualPlural
Nominativesaṃsārapathaḥ saṃsārapathau saṃsārapathāḥ
Vocativesaṃsārapatha saṃsārapathau saṃsārapathāḥ
Accusativesaṃsārapatham saṃsārapathau saṃsārapathān
Instrumentalsaṃsārapathena saṃsārapathābhyām saṃsārapathaiḥ saṃsārapathebhiḥ
Dativesaṃsārapathāya saṃsārapathābhyām saṃsārapathebhyaḥ
Ablativesaṃsārapathāt saṃsārapathābhyām saṃsārapathebhyaḥ
Genitivesaṃsārapathasya saṃsārapathayoḥ saṃsārapathānām
Locativesaṃsārapathe saṃsārapathayoḥ saṃsārapatheṣu

Compound saṃsārapatha -

Adverb -saṃsārapatham -saṃsārapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria