Declension table of ?saṃsārapariśrama

Deva

MasculineSingularDualPlural
Nominativesaṃsārapariśramaḥ saṃsārapariśramau saṃsārapariśramāḥ
Vocativesaṃsārapariśrama saṃsārapariśramau saṃsārapariśramāḥ
Accusativesaṃsārapariśramam saṃsārapariśramau saṃsārapariśramān
Instrumentalsaṃsārapariśrameṇa saṃsārapariśramābhyām saṃsārapariśramaiḥ saṃsārapariśramebhiḥ
Dativesaṃsārapariśramāya saṃsārapariśramābhyām saṃsārapariśramebhyaḥ
Ablativesaṃsārapariśramāt saṃsārapariśramābhyām saṃsārapariśramebhyaḥ
Genitivesaṃsārapariśramasya saṃsārapariśramayoḥ saṃsārapariśramāṇām
Locativesaṃsārapariśrame saṃsārapariśramayoḥ saṃsārapariśrameṣu

Compound saṃsārapariśrama -

Adverb -saṃsārapariśramam -saṃsārapariśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria