Declension table of ?saṃsārapadavī

Deva

FeminineSingularDualPlural
Nominativesaṃsārapadavī saṃsārapadavyau saṃsārapadavyaḥ
Vocativesaṃsārapadavi saṃsārapadavyau saṃsārapadavyaḥ
Accusativesaṃsārapadavīm saṃsārapadavyau saṃsārapadavīḥ
Instrumentalsaṃsārapadavyā saṃsārapadavībhyām saṃsārapadavībhiḥ
Dativesaṃsārapadavyai saṃsārapadavībhyām saṃsārapadavībhyaḥ
Ablativesaṃsārapadavyāḥ saṃsārapadavībhyām saṃsārapadavībhyaḥ
Genitivesaṃsārapadavyāḥ saṃsārapadavyoḥ saṃsārapadavīnām
Locativesaṃsārapadavyām saṃsārapadavyoḥ saṃsārapadavīṣu

Compound saṃsārapadavi - saṃsārapadavī -

Adverb -saṃsārapadavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria