Declension table of ?saṃsāramokṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsāramokṣaṇam saṃsāramokṣaṇe saṃsāramokṣaṇāni
Vocativesaṃsāramokṣaṇa saṃsāramokṣaṇe saṃsāramokṣaṇāni
Accusativesaṃsāramokṣaṇam saṃsāramokṣaṇe saṃsāramokṣaṇāni
Instrumentalsaṃsāramokṣaṇena saṃsāramokṣaṇābhyām saṃsāramokṣaṇaiḥ
Dativesaṃsāramokṣaṇāya saṃsāramokṣaṇābhyām saṃsāramokṣaṇebhyaḥ
Ablativesaṃsāramokṣaṇāt saṃsāramokṣaṇābhyām saṃsāramokṣaṇebhyaḥ
Genitivesaṃsāramokṣaṇasya saṃsāramokṣaṇayoḥ saṃsāramokṣaṇānām
Locativesaṃsāramokṣaṇe saṃsāramokṣaṇayoḥ saṃsāramokṣaṇeṣu

Compound saṃsāramokṣaṇa -

Adverb -saṃsāramokṣaṇam -saṃsāramokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria