Declension table of ?saṃsāramārga

Deva

MasculineSingularDualPlural
Nominativesaṃsāramārgaḥ saṃsāramārgau saṃsāramārgāḥ
Vocativesaṃsāramārga saṃsāramārgau saṃsāramārgāḥ
Accusativesaṃsāramārgam saṃsāramārgau saṃsāramārgān
Instrumentalsaṃsāramārgeṇa saṃsāramārgābhyām saṃsāramārgaiḥ saṃsāramārgebhiḥ
Dativesaṃsāramārgāya saṃsāramārgābhyām saṃsāramārgebhyaḥ
Ablativesaṃsāramārgāt saṃsāramārgābhyām saṃsāramārgebhyaḥ
Genitivesaṃsāramārgasya saṃsāramārgayoḥ saṃsāramārgāṇām
Locativesaṃsāramārge saṃsāramārgayoḥ saṃsāramārgeṣu

Compound saṃsāramārga -

Adverb -saṃsāramārgam -saṃsāramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria