Declension table of ?saṃsārakūpa

Deva

MasculineSingularDualPlural
Nominativesaṃsārakūpaḥ saṃsārakūpau saṃsārakūpāḥ
Vocativesaṃsārakūpa saṃsārakūpau saṃsārakūpāḥ
Accusativesaṃsārakūpam saṃsārakūpau saṃsārakūpān
Instrumentalsaṃsārakūpeṇa saṃsārakūpābhyām saṃsārakūpaiḥ saṃsārakūpebhiḥ
Dativesaṃsārakūpāya saṃsārakūpābhyām saṃsārakūpebhyaḥ
Ablativesaṃsārakūpāt saṃsārakūpābhyām saṃsārakūpebhyaḥ
Genitivesaṃsārakūpasya saṃsārakūpayoḥ saṃsārakūpāṇām
Locativesaṃsārakūpe saṃsārakūpayoḥ saṃsārakūpeṣu

Compound saṃsārakūpa -

Adverb -saṃsārakūpam -saṃsārakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria