Declension table of ?saṃsārakānana

Deva

NeuterSingularDualPlural
Nominativesaṃsārakānanam saṃsārakānane saṃsārakānanāni
Vocativesaṃsārakānana saṃsārakānane saṃsārakānanāni
Accusativesaṃsārakānanam saṃsārakānane saṃsārakānanāni
Instrumentalsaṃsārakānanena saṃsārakānanābhyām saṃsārakānanaiḥ
Dativesaṃsārakānanāya saṃsārakānanābhyām saṃsārakānanebhyaḥ
Ablativesaṃsārakānanāt saṃsārakānanābhyām saṃsārakānanebhyaḥ
Genitivesaṃsārakānanasya saṃsārakānanayoḥ saṃsārakānanānām
Locativesaṃsārakānane saṃsārakānanayoḥ saṃsārakānaneṣu

Compound saṃsārakānana -

Adverb -saṃsārakānanam -saṃsārakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria