Declension table of saṃsāracakra

Deva

NeuterSingularDualPlural
Nominativesaṃsāracakram saṃsāracakre saṃsāracakrāṇi
Vocativesaṃsāracakra saṃsāracakre saṃsāracakrāṇi
Accusativesaṃsāracakram saṃsāracakre saṃsāracakrāṇi
Instrumentalsaṃsāracakreṇa saṃsāracakrābhyām saṃsāracakraiḥ
Dativesaṃsāracakrāya saṃsāracakrābhyām saṃsāracakrebhyaḥ
Ablativesaṃsāracakrāt saṃsāracakrābhyām saṃsāracakrebhyaḥ
Genitivesaṃsāracakrasya saṃsāracakrayoḥ saṃsāracakrāṇām
Locativesaṃsāracakre saṃsāracakrayoḥ saṃsāracakreṣu

Compound saṃsāracakra -

Adverb -saṃsāracakram -saṃsāracakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria