Declension table of ?saṃsārabandhana

Deva

NeuterSingularDualPlural
Nominativesaṃsārabandhanam saṃsārabandhane saṃsārabandhanāni
Vocativesaṃsārabandhana saṃsārabandhane saṃsārabandhanāni
Accusativesaṃsārabandhanam saṃsārabandhane saṃsārabandhanāni
Instrumentalsaṃsārabandhanena saṃsārabandhanābhyām saṃsārabandhanaiḥ
Dativesaṃsārabandhanāya saṃsārabandhanābhyām saṃsārabandhanebhyaḥ
Ablativesaṃsārabandhanāt saṃsārabandhanābhyām saṃsārabandhanebhyaḥ
Genitivesaṃsārabandhanasya saṃsārabandhanayoḥ saṃsārabandhanānām
Locativesaṃsārabandhane saṃsārabandhanayoḥ saṃsārabandhaneṣu

Compound saṃsārabandhana -

Adverb -saṃsārabandhanam -saṃsārabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria