Declension table of ?saṃsārāvarta

Deva

MasculineSingularDualPlural
Nominativesaṃsārāvartaḥ saṃsārāvartau saṃsārāvartāḥ
Vocativesaṃsārāvarta saṃsārāvartau saṃsārāvartāḥ
Accusativesaṃsārāvartam saṃsārāvartau saṃsārāvartān
Instrumentalsaṃsārāvartena saṃsārāvartābhyām saṃsārāvartaiḥ saṃsārāvartebhiḥ
Dativesaṃsārāvartāya saṃsārāvartābhyām saṃsārāvartebhyaḥ
Ablativesaṃsārāvartāt saṃsārāvartābhyām saṃsārāvartebhyaḥ
Genitivesaṃsārāvartasya saṃsārāvartayoḥ saṃsārāvartānām
Locativesaṃsārāvarte saṃsārāvartayoḥ saṃsārāvarteṣu

Compound saṃsārāvarta -

Adverb -saṃsārāvartam -saṃsārāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria