Declension table of ?saṃsārārṇava

Deva

MasculineSingularDualPlural
Nominativesaṃsārārṇavaḥ saṃsārārṇavau saṃsārārṇavāḥ
Vocativesaṃsārārṇava saṃsārārṇavau saṃsārārṇavāḥ
Accusativesaṃsārārṇavam saṃsārārṇavau saṃsārārṇavān
Instrumentalsaṃsārārṇavena saṃsārārṇavābhyām saṃsārārṇavaiḥ saṃsārārṇavebhiḥ
Dativesaṃsārārṇavāya saṃsārārṇavābhyām saṃsārārṇavebhyaḥ
Ablativesaṃsārārṇavāt saṃsārārṇavābhyām saṃsārārṇavebhyaḥ
Genitivesaṃsārārṇavasya saṃsārārṇavayoḥ saṃsārārṇavānām
Locativesaṃsārārṇave saṃsārārṇavayoḥ saṃsārārṇaveṣu

Compound saṃsārārṇava -

Adverb -saṃsārārṇavam -saṃsārārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria