Declension table of saṃsādhya

Deva

NeuterSingularDualPlural
Nominativesaṃsādhyam saṃsādhye saṃsādhyāni
Vocativesaṃsādhya saṃsādhye saṃsādhyāni
Accusativesaṃsādhyam saṃsādhye saṃsādhyāni
Instrumentalsaṃsādhyena saṃsādhyābhyām saṃsādhyaiḥ
Dativesaṃsādhyāya saṃsādhyābhyām saṃsādhyebhyaḥ
Ablativesaṃsādhyāt saṃsādhyābhyām saṃsādhyebhyaḥ
Genitivesaṃsādhyasya saṃsādhyayoḥ saṃsādhyānām
Locativesaṃsādhye saṃsādhyayoḥ saṃsādhyeṣu

Compound saṃsādhya -

Adverb -saṃsādhyam -saṃsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria