Declension table of saṃsādhya

Deva

MasculineSingularDualPlural
Nominativesaṃsādhyaḥ saṃsādhyau saṃsādhyāḥ
Vocativesaṃsādhya saṃsādhyau saṃsādhyāḥ
Accusativesaṃsādhyam saṃsādhyau saṃsādhyān
Instrumentalsaṃsādhyena saṃsādhyābhyām saṃsādhyaiḥ saṃsādhyebhiḥ
Dativesaṃsādhyāya saṃsādhyābhyām saṃsādhyebhyaḥ
Ablativesaṃsādhyāt saṃsādhyābhyām saṃsādhyebhyaḥ
Genitivesaṃsādhyasya saṃsādhyayoḥ saṃsādhyānām
Locativesaṃsādhye saṃsādhyayoḥ saṃsādhyeṣu

Compound saṃsādhya -

Adverb -saṃsādhyam -saṃsādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria