Declension table of saṃsādhana

Deva

NeuterSingularDualPlural
Nominativesaṃsādhanam saṃsādhane saṃsādhanāni
Vocativesaṃsādhana saṃsādhane saṃsādhanāni
Accusativesaṃsādhanam saṃsādhane saṃsādhanāni
Instrumentalsaṃsādhanena saṃsādhanābhyām saṃsādhanaiḥ
Dativesaṃsādhanāya saṃsādhanābhyām saṃsādhanebhyaḥ
Ablativesaṃsādhanāt saṃsādhanābhyām saṃsādhanebhyaḥ
Genitivesaṃsādhanasya saṃsādhanayoḥ saṃsādhanānām
Locativesaṃsādhane saṃsādhanayoḥ saṃsādhaneṣu

Compound saṃsādhana -

Adverb -saṃsādhanam -saṃsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria