Declension table of ?saṃsādhaka

Deva

MasculineSingularDualPlural
Nominativesaṃsādhakaḥ saṃsādhakau saṃsādhakāḥ
Vocativesaṃsādhaka saṃsādhakau saṃsādhakāḥ
Accusativesaṃsādhakam saṃsādhakau saṃsādhakān
Instrumentalsaṃsādhakena saṃsādhakābhyām saṃsādhakaiḥ saṃsādhakebhiḥ
Dativesaṃsādhakāya saṃsādhakābhyām saṃsādhakebhyaḥ
Ablativesaṃsādhakāt saṃsādhakābhyām saṃsādhakebhyaḥ
Genitivesaṃsādhakasya saṃsādhakayoḥ saṃsādhakānām
Locativesaṃsādhake saṃsādhakayoḥ saṃsādhakeṣu

Compound saṃsādhaka -

Adverb -saṃsādhakam -saṃsādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria