Declension table of ?saṃsādana

Deva

NeuterSingularDualPlural
Nominativesaṃsādanam saṃsādane saṃsādanāni
Vocativesaṃsādana saṃsādane saṃsādanāni
Accusativesaṃsādanam saṃsādane saṃsādanāni
Instrumentalsaṃsādanena saṃsādanābhyām saṃsādanaiḥ
Dativesaṃsādanāya saṃsādanābhyām saṃsādanebhyaḥ
Ablativesaṃsādanāt saṃsādanābhyām saṃsādanebhyaḥ
Genitivesaṃsādanasya saṃsādanayoḥ saṃsādanānām
Locativesaṃsādane saṃsādanayoḥ saṃsādaneṣu

Compound saṃsādana -

Adverb -saṃsādanam -saṃsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria