Declension table of ?saṃsṛticakra

Deva

NeuterSingularDualPlural
Nominativesaṃsṛticakram saṃsṛticakre saṃsṛticakrāṇi
Vocativesaṃsṛticakra saṃsṛticakre saṃsṛticakrāṇi
Accusativesaṃsṛticakram saṃsṛticakre saṃsṛticakrāṇi
Instrumentalsaṃsṛticakreṇa saṃsṛticakrābhyām saṃsṛticakraiḥ
Dativesaṃsṛticakrāya saṃsṛticakrābhyām saṃsṛticakrebhyaḥ
Ablativesaṃsṛticakrāt saṃsṛticakrābhyām saṃsṛticakrebhyaḥ
Genitivesaṃsṛticakrasya saṃsṛticakrayoḥ saṃsṛticakrāṇām
Locativesaṃsṛticakre saṃsṛticakrayoḥ saṃsṛticakreṣu

Compound saṃsṛticakra -

Adverb -saṃsṛticakram -saṃsṛticakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria