Declension table of saṃsṛj

Deva

FeminineSingularDualPlural
Nominativesaṃsṛk saṃsṛjau saṃsṛjaḥ
Vocativesaṃsṛk saṃsṛjau saṃsṛjaḥ
Accusativesaṃsṛjam saṃsṛjau saṃsṛjaḥ
Instrumentalsaṃsṛjā saṃsṛgbhyām saṃsṛgbhiḥ
Dativesaṃsṛje saṃsṛgbhyām saṃsṛgbhyaḥ
Ablativesaṃsṛjaḥ saṃsṛgbhyām saṃsṛgbhyaḥ
Genitivesaṃsṛjaḥ saṃsṛjoḥ saṃsṛjām
Locativesaṃsṛji saṃsṛjoḥ saṃsṛkṣu

Compound saṃsṛk -

Adverb -saṃsṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria