Declension table of saṃsṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭiḥ saṃsṛṣṭī saṃsṛṣṭayaḥ
Vocativesaṃsṛṣṭe saṃsṛṣṭī saṃsṛṣṭayaḥ
Accusativesaṃsṛṣṭim saṃsṛṣṭī saṃsṛṣṭīḥ
Instrumentalsaṃsṛṣṭyā saṃsṛṣṭibhyām saṃsṛṣṭibhiḥ
Dativesaṃsṛṣṭyai saṃsṛṣṭaye saṃsṛṣṭibhyām saṃsṛṣṭibhyaḥ
Ablativesaṃsṛṣṭyāḥ saṃsṛṣṭeḥ saṃsṛṣṭibhyām saṃsṛṣṭibhyaḥ
Genitivesaṃsṛṣṭyāḥ saṃsṛṣṭeḥ saṃsṛṣṭyoḥ saṃsṛṣṭīnām
Locativesaṃsṛṣṭyām saṃsṛṣṭau saṃsṛṣṭyoḥ saṃsṛṣṭiṣu

Compound saṃsṛṣṭi -

Adverb -saṃsṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria