Declension table of ?saṃsṛṣṭarūpā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭarūpā saṃsṛṣṭarūpe saṃsṛṣṭarūpāḥ
Vocativesaṃsṛṣṭarūpe saṃsṛṣṭarūpe saṃsṛṣṭarūpāḥ
Accusativesaṃsṛṣṭarūpām saṃsṛṣṭarūpe saṃsṛṣṭarūpāḥ
Instrumentalsaṃsṛṣṭarūpayā saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpābhiḥ
Dativesaṃsṛṣṭarūpāyai saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpābhyaḥ
Ablativesaṃsṛṣṭarūpāyāḥ saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpābhyaḥ
Genitivesaṃsṛṣṭarūpāyāḥ saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpāṇām
Locativesaṃsṛṣṭarūpāyām saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpāsu

Adverb -saṃsṛṣṭarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria