Declension table of ?saṃsṛṣṭarūpa

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭarūpam saṃsṛṣṭarūpe saṃsṛṣṭarūpāṇi
Vocativesaṃsṛṣṭarūpa saṃsṛṣṭarūpe saṃsṛṣṭarūpāṇi
Accusativesaṃsṛṣṭarūpam saṃsṛṣṭarūpe saṃsṛṣṭarūpāṇi
Instrumentalsaṃsṛṣṭarūpeṇa saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpaiḥ
Dativesaṃsṛṣṭarūpāya saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpebhyaḥ
Ablativesaṃsṛṣṭarūpāt saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpebhyaḥ
Genitivesaṃsṛṣṭarūpasya saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpāṇām
Locativesaṃsṛṣṭarūpe saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpeṣu

Compound saṃsṛṣṭarūpa -

Adverb -saṃsṛṣṭarūpam -saṃsṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria