Declension table of ?saṃsṛṣṭarūpa

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭarūpaḥ saṃsṛṣṭarūpau saṃsṛṣṭarūpāḥ
Vocativesaṃsṛṣṭarūpa saṃsṛṣṭarūpau saṃsṛṣṭarūpāḥ
Accusativesaṃsṛṣṭarūpam saṃsṛṣṭarūpau saṃsṛṣṭarūpān
Instrumentalsaṃsṛṣṭarūpeṇa saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpaiḥ saṃsṛṣṭarūpebhiḥ
Dativesaṃsṛṣṭarūpāya saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpebhyaḥ
Ablativesaṃsṛṣṭarūpāt saṃsṛṣṭarūpābhyām saṃsṛṣṭarūpebhyaḥ
Genitivesaṃsṛṣṭarūpasya saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpāṇām
Locativesaṃsṛṣṭarūpe saṃsṛṣṭarūpayoḥ saṃsṛṣṭarūpeṣu

Compound saṃsṛṣṭarūpa -

Adverb -saṃsṛṣṭarūpam -saṃsṛṣṭarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria