Declension table of ?saṃsṛṣṭamaithunā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭamaithunā saṃsṛṣṭamaithune saṃsṛṣṭamaithunāḥ
Vocativesaṃsṛṣṭamaithune saṃsṛṣṭamaithune saṃsṛṣṭamaithunāḥ
Accusativesaṃsṛṣṭamaithunām saṃsṛṣṭamaithune saṃsṛṣṭamaithunāḥ
Instrumentalsaṃsṛṣṭamaithunayā saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunābhiḥ
Dativesaṃsṛṣṭamaithunāyai saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunābhyaḥ
Ablativesaṃsṛṣṭamaithunāyāḥ saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunābhyaḥ
Genitivesaṃsṛṣṭamaithunāyāḥ saṃsṛṣṭamaithunayoḥ saṃsṛṣṭamaithunānām
Locativesaṃsṛṣṭamaithunāyām saṃsṛṣṭamaithunayoḥ saṃsṛṣṭamaithunāsu

Adverb -saṃsṛṣṭamaithunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria