Declension table of ?saṃsṛṣṭajitā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭajitā saṃsṛṣṭajite saṃsṛṣṭajitāḥ
Vocativesaṃsṛṣṭajite saṃsṛṣṭajite saṃsṛṣṭajitāḥ
Accusativesaṃsṛṣṭajitām saṃsṛṣṭajite saṃsṛṣṭajitāḥ
Instrumentalsaṃsṛṣṭajitayā saṃsṛṣṭajitābhyām saṃsṛṣṭajitābhiḥ
Dativesaṃsṛṣṭajitāyai saṃsṛṣṭajitābhyām saṃsṛṣṭajitābhyaḥ
Ablativesaṃsṛṣṭajitāyāḥ saṃsṛṣṭajitābhyām saṃsṛṣṭajitābhyaḥ
Genitivesaṃsṛṣṭajitāyāḥ saṃsṛṣṭajitayoḥ saṃsṛṣṭajitānām
Locativesaṃsṛṣṭajitāyām saṃsṛṣṭajitayoḥ saṃsṛṣṭajitāsu

Adverb -saṃsṛṣṭajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria