Declension table of ?saṃsṛṣṭajit

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭajit saṃsṛṣṭajitau saṃsṛṣṭajitaḥ
Vocativesaṃsṛṣṭajit saṃsṛṣṭajitau saṃsṛṣṭajitaḥ
Accusativesaṃsṛṣṭajitam saṃsṛṣṭajitau saṃsṛṣṭajitaḥ
Instrumentalsaṃsṛṣṭajitā saṃsṛṣṭajidbhyām saṃsṛṣṭajidbhiḥ
Dativesaṃsṛṣṭajite saṃsṛṣṭajidbhyām saṃsṛṣṭajidbhyaḥ
Ablativesaṃsṛṣṭajitaḥ saṃsṛṣṭajidbhyām saṃsṛṣṭajidbhyaḥ
Genitivesaṃsṛṣṭajitaḥ saṃsṛṣṭajitoḥ saṃsṛṣṭajitām
Locativesaṃsṛṣṭajiti saṃsṛṣṭajitoḥ saṃsṛṣṭajitsu

Compound saṃsṛṣṭajit -

Adverb -saṃsṛṣṭajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria