Declension table of ?saṃsṛṣṭadhayā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭadhayā saṃsṛṣṭadhaye saṃsṛṣṭadhayāḥ
Vocativesaṃsṛṣṭadhaye saṃsṛṣṭadhaye saṃsṛṣṭadhayāḥ
Accusativesaṃsṛṣṭadhayām saṃsṛṣṭadhaye saṃsṛṣṭadhayāḥ
Instrumentalsaṃsṛṣṭadhayayā saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayābhiḥ
Dativesaṃsṛṣṭadhayāyai saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayābhyaḥ
Ablativesaṃsṛṣṭadhayāyāḥ saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayābhyaḥ
Genitivesaṃsṛṣṭadhayāyāḥ saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayānām
Locativesaṃsṛṣṭadhayāyām saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayāsu

Adverb -saṃsṛṣṭadhayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria