Declension table of ?saṃsṛṣṭabhāva

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭabhāvaḥ saṃsṛṣṭabhāvau saṃsṛṣṭabhāvāḥ
Vocativesaṃsṛṣṭabhāva saṃsṛṣṭabhāvau saṃsṛṣṭabhāvāḥ
Accusativesaṃsṛṣṭabhāvam saṃsṛṣṭabhāvau saṃsṛṣṭabhāvān
Instrumentalsaṃsṛṣṭabhāvena saṃsṛṣṭabhāvābhyām saṃsṛṣṭabhāvaiḥ saṃsṛṣṭabhāvebhiḥ
Dativesaṃsṛṣṭabhāvāya saṃsṛṣṭabhāvābhyām saṃsṛṣṭabhāvebhyaḥ
Ablativesaṃsṛṣṭabhāvāt saṃsṛṣṭabhāvābhyām saṃsṛṣṭabhāvebhyaḥ
Genitivesaṃsṛṣṭabhāvasya saṃsṛṣṭabhāvayoḥ saṃsṛṣṭabhāvānām
Locativesaṃsṛṣṭabhāve saṃsṛṣṭabhāvayoḥ saṃsṛṣṭabhāveṣu

Compound saṃsṛṣṭabhāva -

Adverb -saṃsṛṣṭabhāvam -saṃsṛṣṭabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria