Declension table of ?saṃrūḍhavraṇā

Deva

FeminineSingularDualPlural
Nominativesaṃrūḍhavraṇā saṃrūḍhavraṇe saṃrūḍhavraṇāḥ
Vocativesaṃrūḍhavraṇe saṃrūḍhavraṇe saṃrūḍhavraṇāḥ
Accusativesaṃrūḍhavraṇām saṃrūḍhavraṇe saṃrūḍhavraṇāḥ
Instrumentalsaṃrūḍhavraṇayā saṃrūḍhavraṇābhyām saṃrūḍhavraṇābhiḥ
Dativesaṃrūḍhavraṇāyai saṃrūḍhavraṇābhyām saṃrūḍhavraṇābhyaḥ
Ablativesaṃrūḍhavraṇāyāḥ saṃrūḍhavraṇābhyām saṃrūḍhavraṇābhyaḥ
Genitivesaṃrūḍhavraṇāyāḥ saṃrūḍhavraṇayoḥ saṃrūḍhavraṇānām
Locativesaṃrūḍhavraṇāyām saṃrūḍhavraṇayoḥ saṃrūḍhavraṇāsu

Adverb -saṃrūḍhavraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria