Declension table of ?saṃrūḍhavraṇa

Deva

MasculineSingularDualPlural
Nominativesaṃrūḍhavraṇaḥ saṃrūḍhavraṇau saṃrūḍhavraṇāḥ
Vocativesaṃrūḍhavraṇa saṃrūḍhavraṇau saṃrūḍhavraṇāḥ
Accusativesaṃrūḍhavraṇam saṃrūḍhavraṇau saṃrūḍhavraṇān
Instrumentalsaṃrūḍhavraṇena saṃrūḍhavraṇābhyām saṃrūḍhavraṇaiḥ saṃrūḍhavraṇebhiḥ
Dativesaṃrūḍhavraṇāya saṃrūḍhavraṇābhyām saṃrūḍhavraṇebhyaḥ
Ablativesaṃrūḍhavraṇāt saṃrūḍhavraṇābhyām saṃrūḍhavraṇebhyaḥ
Genitivesaṃrūḍhavraṇasya saṃrūḍhavraṇayoḥ saṃrūḍhavraṇānām
Locativesaṃrūḍhavraṇe saṃrūḍhavraṇayoḥ saṃrūḍhavraṇeṣu

Compound saṃrūḍhavraṇa -

Adverb -saṃrūḍhavraṇam -saṃrūḍhavraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria