Declension table of ?saṃrūḍhā

Deva

FeminineSingularDualPlural
Nominativesaṃrūḍhā saṃrūḍhe saṃrūḍhāḥ
Vocativesaṃrūḍhe saṃrūḍhe saṃrūḍhāḥ
Accusativesaṃrūḍhām saṃrūḍhe saṃrūḍhāḥ
Instrumentalsaṃrūḍhayā saṃrūḍhābhyām saṃrūḍhābhiḥ
Dativesaṃrūḍhāyai saṃrūḍhābhyām saṃrūḍhābhyaḥ
Ablativesaṃrūḍhāyāḥ saṃrūḍhābhyām saṃrūḍhābhyaḥ
Genitivesaṃrūḍhāyāḥ saṃrūḍhayoḥ saṃrūḍhānām
Locativesaṃrūḍhāyām saṃrūḍhayoḥ saṃrūḍhāsu

Adverb -saṃrūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria