Declension table of ?saṃrugṇā

Deva

FeminineSingularDualPlural
Nominativesaṃrugṇā saṃrugṇe saṃrugṇāḥ
Vocativesaṃrugṇe saṃrugṇe saṃrugṇāḥ
Accusativesaṃrugṇām saṃrugṇe saṃrugṇāḥ
Instrumentalsaṃrugṇayā saṃrugṇābhyām saṃrugṇābhiḥ
Dativesaṃrugṇāyai saṃrugṇābhyām saṃrugṇābhyaḥ
Ablativesaṃrugṇāyāḥ saṃrugṇābhyām saṃrugṇābhyaḥ
Genitivesaṃrugṇāyāḥ saṃrugṇayoḥ saṃrugṇānām
Locativesaṃrugṇāyām saṃrugṇayoḥ saṃrugṇāsu

Adverb -saṃrugṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria